Chandra Grahanam-Aug2017

Chandra Grahanam on August 07, 2017 Significance of this Chandra Grahanam:  | Download MP3 Begins : 10:50 PM, Middle: 11:47 PM, Ends 12:44 AM Those born in the the stars Rohini, Hastam, Uttiradam, Thiruvonam, Avittam, Rohini should perform Shanthi ग्रहण पीडा परिहार श्लोक: योसौ वज्रधरो देव: आदित्यानां प्रभुर्मत:। सहस्रनयन: चन्द्र: Read more…

Ratha Sapthami Snanam and Arghyam

சூரியன் தனது தேரை தெற்கிலிருந்து வட திசையை நோகி திருப்புவதால்  இன்று ரத ஸப்தமி என்று பெயர். இன்று காலையில் ஏழு எருக்க இலைகள் பச்சரிசி, அருகம் புல் மஞ்சள் பொடி பசுஞ்சாணி ஆகியவற்றை தலையில் வைத்துக்கொண்டு கிழக்கு நோக்கி கீழ் கண்ட மந்திரம் சொல்லி ஸ்நானம் செய்வதால் ஏழு பிறவிகளில்  செய்த பாபம்  அகலும். रथसप्तमी स्नान – अर्घ्य मंत्राः सप्त सप्ति प्रिये देवि सप्त लोक प्रदीपिके। सप्त जन्मार्जितं पापं हर सप्तमि सत्वरम्।। 1 यद्यत् सर्वं कृतं पापं मया सप्तसु जन्मसु। तन्मे शोकं च मोहं च माकरी हन्तु सप्तमी।। 2 नौमि सप्तमि देवि त्वां Read more…

Adityahridaya Stotra

Sage Agasthya Muni gave this powerful Mantra to Sri Rama when Rama was perplexed, while fighting with Ravana. After chanting this Hymn three times Sri Rama defeated Ravana. The Aditya Hridayam, is a hymn in glorification of the Sun or Surya and was recited by the great sage Agastya to Read more…

Suryanamaskaram

Suryanamaskaram or Arunam  is part of Krishna Yajurveda. It has mantras for many deities like Surya, Agni, Varuna, Indra etc.It is predominantly for  Sun worship. Reciting the Surya Namaskaram after proper Adhyayana under Guru. For the benefit of all the devotees we are uploading the entire Suryanamaskaram so that they Read more…

Sri Durga Saptashloki

Sri Durga Saptashloki Audio Mp3: Rendered by Sri V. Sriram Ghanapatigal Intro:  | Download MP3 Intro:  | Download MP3 [symple_tabgroup] [symple_tab title=”Sanskrit”] ॥ श्रीदुर्गासप्तश्लोकी ॥ । अथ सप्तश्लोकी दुर्गा । शिव उवाच देवि त्वं भक्तसुलभे सर्वकार्यविधायिनी । कलौ हि कार्यसिद्ध्यर्थमुपायं ब्रूहि यत्नतः ॥ देव्युवाच शृणु देव प्रवक्ष्यामि कलौ सर्वेष्टसाधनम् । मया तवैव Read more…

Saraswati Puja Vidhanam – 2015

Saraswati Puja is an important part of the Navaratri festival, especially in South India. Saraswati Puja is observed at different times in different parts of India. The last three days of Navratri is dedicated to Goddess Saraswati in Karnataka, Tamil Nadu, Andhra Pradesh and Kerala. Saraswati Puja is also observed Read more…

Ganesha Pratah Smarana Stotram

Ganesha Pratah Smarana Stotram: Audio Mp3: Rendered by Brahma Sri R.Venkatrama Ghanapatigal  | Download MP3 [symple_tabgroup] [symple_tab title=”Sanskrit”] ॥ श्रीगणेशप्रातःस्मरणम् ॥ प्रातः स्मरामि गणनाथमनाथबन्धुं सिन्दूरपूरपरिशोभितगण्डयुग्मम् । उद्दण्डविघ्नपरिखण्डनचण्डदण्ड- माखण्डलादिसुरनायकवृन्दवन्द्यम् ॥ १॥ प्रातर्नमामि चतुराननवन्द्यमान- मिच्छानुकूलमखिलं च वरं ददानम् । तं तुन्दिलं द्विरसनाधिपयज्ञसूत्रं पुत्रं विलासचतुरं शिवयोः शिवाय ॥ २॥ प्रातर्भजाम्यभयदं खलु भक्तशोक- दावानलं गणविभुं Read more…

Ganesha Pancharatnam

Ganesha Pancharatna Sotram: Audio Mp3: Rendered by Brahma Sri R.Venkatrama Ghanapatigal Sri Ganesa Pancharatnam Sanskrit Tamil Telugu Sanskrit ॥ श्रीगणेशपञ्चरत्नस्तोत्रम् ॥ मुदाकरात्तमोदकं सदाविमुक्तिसाधकं कलाधरावतंसकं विलासिलोकरञ्जकम् । अनायकैकनायकं विनाशितेभदैत्यकं नताशुभाशुनाशकं नमामि तं विनायकम् ॥ १॥ नतेतरातिभीकरं नवोदितार्कभास्वरं नमत्सुरारिनिर्जरं नताधिकापदुद्धरम् । सुरेश्वरं निधीश्वरं गजेश्वरं गणेश्वरं महेश्वरं तमाश्रये परात्परं निरन्तरम् ॥ २॥ समस्तलोकशङ्करं निरस्तदैत्यकुञ्जरं Read more…