Sri Durga Saptashloki

Sri Durga Saptashloki Audio Mp3: Rendered by Sri V. Sriram Ghanapatigal Intro:  | Download MP3 Intro:  | Download MP3 [symple_tabgroup] [symple_tab title=”Sanskrit”] ॥ श्रीदुर्गासप्तश्लोकी ॥ । अथ सप्तश्लोकी दुर्गा । शिव उवाच देवि त्वं भक्तसुलभे सर्वकार्यविधायिनी । कलौ हि कार्यसिद्ध्यर्थमुपायं ब्रूहि यत्नतः ॥ देव्युवाच शृणु देव प्रवक्ष्यामि कलौ सर्वेष्टसाधनम् । मया तवैव Read more…

Saraswati Puja Vidhanam – 2015

Saraswati Puja is an important part of the Navaratri festival, especially in South India. Saraswati Puja is observed at different times in different parts of India. The last three days of Navratri is dedicated to Goddess Saraswati in Karnataka, Tamil Nadu, Andhra Pradesh and Kerala. Saraswati Puja is also observed Read more…

Ganesha Pratah Smarana Stotram

Ganesha Pratah Smarana Stotram: Audio Mp3: Rendered by Brahma Sri R.Venkatrama Ghanapatigal  | Download MP3 [symple_tabgroup] [symple_tab title=”Sanskrit”] ॥ श्रीगणेशप्रातःस्मरणम् ॥ प्रातः स्मरामि गणनाथमनाथबन्धुं सिन्दूरपूरपरिशोभितगण्डयुग्मम् । उद्दण्डविघ्नपरिखण्डनचण्डदण्ड- माखण्डलादिसुरनायकवृन्दवन्द्यम् ॥ १॥ प्रातर्नमामि चतुराननवन्द्यमान- मिच्छानुकूलमखिलं च वरं ददानम् । तं तुन्दिलं द्विरसनाधिपयज्ञसूत्रं पुत्रं विलासचतुरं शिवयोः शिवाय ॥ २॥ प्रातर्भजाम्यभयदं खलु भक्तशोक- दावानलं गणविभुं Read more…

Ganesha Pancharatnam

Ganesha Pancharatna Sotram: Audio Mp3: Rendered by Brahma Sri R.Venkatrama Ghanapatigal Sri Ganesa Pancharatnam Sanskrit Tamil Telugu Sanskrit ॥ श्रीगणेशपञ्चरत्नस्तोत्रम् ॥ मुदाकरात्तमोदकं सदाविमुक्तिसाधकं कलाधरावतंसकं विलासिलोकरञ्जकम् । अनायकैकनायकं विनाशितेभदैत्यकं नताशुभाशुनाशकं नमामि तं विनायकम् ॥ १॥ नतेतरातिभीकरं नवोदितार्कभास्वरं नमत्सुरारिनिर्जरं नताधिकापदुद्धरम् । सुरेश्वरं निधीश्वरं गजेश्वरं गणेश्वरं महेश्वरं तमाश्रये परात्परं निरन्तरम् ॥ २॥ समस्तलोकशङ्करं निरस्तदैत्यकुञ्जरं Read more…

Varalakshmi Vrata Puja Vidhanam – 2015

Varalakshmi Vrata is a festival to propitiate the goddess Lakshmi, the consort of Vishnu, one of the Hindu Trinity. Varalakshmi is one who grants boons (Varam). It is an important pooja performed by married women in most of the southern states of Indi. The Hindu festival going by the name ‘Vara Lakshmi Read more…

Sivaaparadha Kshamapana Stotram

Sivaaparadha Kshamapana Sotram: Audio Mp3: Rendered by Brahma Sri R.Venkatrama Ghanapatigal  | Download MP3 [symple_tabgroup] [symple_tab title=”Sanskrit”] ॥ शिवापराध क्षमापनस्तोत्र ॥ आदौ कर्मप्रसङ्गात्कलयति कलुषं मातृकुक्षौ स्थितं मां विण्मूत्रामेध्यमध्ये कथयति नितरां जाठरो जातवेदाः । यद्यद्वै तत्र दुःखं व्यथयति नितरां शक्यते केन वक्तुं क्षन्तव्यो मेऽपराधः शिव शिव शिव भो श्री महादेव शम्भो Read more…

Sri Subramanya Bhujangam

Sri Subramanya Bhujangam is a stotra sung by Sri Adi Sankara Bhagavatpadacharya under inspiration at Thiruchendur in Tamil Nadu. When he meditated upon Sri Subramanya, he became aware of the self luminous light shining in his heart and words came out his mouth in extempore in bhujanga metre. It is also said that Read more…

லகு ஸூர்ய நமஸ்காரம்

आदित्यस्य नमस्कारान् ये कुर्वन्ति दिने दिने | जन्मान्तरसहस्रेषु दारिद्र्यं नैव जायते | ஆதித்யஸ்ய நமஸ்காரான் யே குர்வந்தி  தினே தினே ஜன்மாந்தர ஸஹஸ்ரேஷு  தாரித்ரியம் நைவ ஜாயதே. எவர்கள் ஒவ்வொரு நாளும் ஸுர்யனுக்கு நமஸ்காரம் செய்கிறார்களோ அவர்களுக்கு இந்த ஜன்மாவிலும் மறு ஜன்மாவிலும் தரித்ரமே ஏற்படாது, நிறைய செல்வம் உண்டாகும் என்கிற படி ஆண்கள், பெண்கள் எல்லோரும் தினமும் அதிகாலையில் கீழ் கண்ட வாறு ஸூர்யனை நோக்கி நமஸ்காரம்  செய்யலம் நல்ல கண் பார்வை, நோயற்ற வாழ்வுநிறைவான செல்வம்  உண்டாகும். ममोपात्त समस्त दुरित क्षयद्वार श्री परमेश्वर प्रीत्यर्त्तम् छाया संज्ञा समेत श्री सूर्यनारायण प्रसादेन सर्वाभीष्ट सिद्यर्थं सूर्य नमस्कारान् करिष्ये மமோபாத்த ஸமஸ்த துரிதயத் க்ஷயத்வாரா ஶ்ரீ பரமேஸ்வர ப்ரீத்யர்த்தம் சாயா ஸம்க்ஞா ஸமேத ஶ்ரீ ஸூர்ய நாராயண ப்ரஸாதேன ஸர்வாபீஷ்ட ஸித்யர்த்தம் ஸூர்ய நமஸ்காரான் கரிஷ்யே. என்று ஸங்கல்பித்து கீழ் கண்ட ஒவ்வொன்றையும் சொல்லி தனி தனியே நமஸ்காரம் செய்யவும். Read more…

Adityahridaya Stotra

Sage Agasthya Muni gave this powerful Mantra to Sri Rama when Rama was perplexed, while fighting with Ravana. After chanting this Hymn three times Sri Rama defeated Ravana. The Aditya Hridayam, is a hymn in glorification of the Sun or Surya and was recited by the great sage Agastya to Read more…