।। दशरथकृत शनैश्चरस्तोत्रम् ।।

श्री गणेशाय नमः अस्य श्री शनै चर-स्तोत्र-मन्त्रस्य । दशरथ ऋषिः शनै चरो देवता । त्रिष्टुप् छन्दः । शनै चरप्रीत्यर्थे जपे विनियोगः । दशरथ उवाच- कोणोन्तको रौद्रयमोऽथ बभ्रुः कृष्णः शनिः पिङ्गल-मन्द-सौरिः । नित्यं स्मृतो यो हरते च पीडां तस्मै नमः श्रीरविनन्दनाय ।। 1 ।। सुरासुराः किं पुरुषोरगेन्द्रा गन्धर्वविद्याधरपन्नगा च । पीड¬न्ति सर्वे विषमस्थितेन तस्मै नमः Read more…

॥ शनिवज्रपंजरकवचम् ॥

श्री गणेशाय नमः ॥ नीलाम्बरो नीलवपुः किरीटी गृध्रस्थितस्त्रासकरो धनुष्मान् । चतुर्भुजः सूर्यसुतः प्रसन्नः सदा मम स्याद् वरदः प्रशान्तः ॥ १ ॥ ब्रह्मा उवाच ॥ शृणुध्वमृषयः सर्वे शनिपीडाहरं महत् । कवचं शनिराजस्य सौरेरिदमनुत्तमम् ॥ २ ॥ कवचं देवतावासं वज्रपंजरसंज्ञकम् । शनैश्चरप्रीतिकरं सर्वसौभाग्यदायकम् ॥ ३ ॥ ॐ श्रीशनैश्चरः पातु भालं मे सूर्यनन्दनः Read more…

Sri Subrahmanya Pancharatnam

श्रीसुब्रह्मण्यपञ्चरत्नम् षडाननं चन्दनलेपिताङ्गं महामतिं दिव्यमयूरवाहनम् । रुद्रस्य सूनुं सुरलोकनाथं ब्रह्मण्यदेवं शरणं प्रपद्ये ॥ १ ॥ जाज्वल्यमानं सुरबृन्दवन्द्यं कुमारधारतटमन्दिरस्थम् । कन्दर्परूपं कमनीयगात्रं ब्रह्मण्यदेवं शरणं प्रपद्ये ॥ २ ॥ द्विषड्भुजं द्वादशदिव्यनेत्रं त्रयीतनुं शूलमसिं दधानम् । शेषावतारं कमनीयरूपम् ब्रह्मण्यदेवं शरणं प्रपद्ये ॥ ३ ॥ सुरारिघोराहवशोभमानं सुरोत्तमं शक्तिधरं कुमारम् । सुधारशक्त्यायुधशोभिहस्तं ब्रह्मण्यदेवं शरणं प्रपद्ये Read more…

Durga Chandrakala Stuti

Durga Chandrakala Stuti This durgastuti is like a mantra sastra designed to avert poverty, fear from enemies, fear from death, several difficulties, several unanticipated disasters etc., for devotees and is in fifteen verses. The Devi mahatmya and the other anecdotes about the devi given in Varahapurana, Harivamsa, Bhagavata etc., are Read more…

Durga Pancharatnam – by Kanchi Paramacharyal

Durga Pancharatnam Composed by Paramacharyal of Kanchi Kamakoti Peetam Translated by P.R.Ramachander and K.Vaidyanathan [symple_tabgroup] [symple_tab title=”Sanskrit”] ते ध्यानयोगानुगत अपश्यन् त्वामेव देवीं स्वगुणैर्निगूढाम् । त्वामेव शक्तिः परमेश्वरस्य माम् पाहि सर्वेश्वरी मोक्षदात्री ।।1।। देवात्म शक्तिः श्रुति वाक्य गीता महर्षिलोकस्य पुरः प्रसन्ना । गुहा परम् व्योम सद प्रतिष्ठा माम् पाहि सर्वेश्वरी मोक्षदात्री ।।2।। Read more…

Kamakshi Stotram

।। कामाक्षी स्तोत्रम् ।।  Kamakshi Stotram – By Adi Sankara Bhagavatpada कल्पानोकह-पुष्प-जाल-विलसन्नीलालकां मातृकां कान्तां कञ्ज-दलेक्षणां कलि-मल-प्रध्वंसिनीं कालिकाम् । काञ्ची-नूपुर-हार-दाम-सुभगां काञ्ची-पुरी-नायिकां कामाक्षीं करि-कुम्भ-सन्निभ-कुचां वन्दे महेश-प्रियाम् ॥१॥   काशाभांशुक-भासुरां प्रविलसत्-कोशातकी-सन्निभां चन्द्रार्कानल-लोचनां सुरुचिरालङ्कार-भूषोज्ज्वलाम् । ब्रह्म-श्रीपति-वासवादि-मुनिभिः संसेविताङ्घ्रि-द्वयां कामाक्षीं गज-राज-मन्द-गमनां वन्दे महेश-प्रियाम् ॥२॥   ऐं क्लीं सौरिति यां वदन्ति मुनयस्तत्त्वार्थ-रूपां परां वाचाम् आदिम-कारणं हृदि सदा Read more…

Vinayaka Chaturthi Vrata Puja Vidhanam

Ganesha or Ganapati is an extremely popular and powerful God. He is called Vighneshvara or Vighnaharta, the Lord of and destroyer of obstacles. People mostly worship Him asking for  siddhi, success in undertakings, and buddhi, intelligence. He is worshipped before any  venture is started. He is also the God of education, Read more…

Tvameva Sharanam Sri Krishna

Happy Janmashtamai to all the Devotees. We bring you an excellent article by our Member Sri N. Lakshmanan This article is in Tamil and Sanskrit and also features the Krishna Trishati [pdf width=”600px”]http://vedabhavan.org/wp-content/uploads/2014/08/Tvameva-sharanam-srikrishna.pdf[/pdf]