Kamakshi Ambal

Kamakshi Ambal

।। कामाक्षी स्तोत्रम् ।।

 Kamakshi Stotram – By Adi Sankara Bhagavatpada

कल्पानोकह-पुष्प-जाल-विलसन्नीलालकां मातृकां

कान्तां कञ्ज-दलेक्षणां कलि-मल-प्रध्वंसिनीं कालिकाम् ।

काञ्ची-नूपुर-हार-दाम-सुभगां काञ्ची-पुरी-नायिकां

कामाक्षीं करि-कुम्भ-सन्निभ-कुचां वन्दे महेश-प्रियाम् ॥१॥

 

काशाभांशुक-भासुरां प्रविलसत्-कोशातकी-सन्निभां

चन्द्रार्कानल-लोचनां सुरुचिरालङ्कार-भूषोज्ज्वलाम् ।

ब्रह्म-श्रीपति-वासवादि-मुनिभिः संसेविताङ्घ्रि-द्वयां

कामाक्षीं गज-राज-मन्द-गमनां वन्दे महेश-प्रियाम् ॥२॥

 

ऐं क्लीं सौरिति यां वदन्ति मुनयस्तत्त्वार्थ-रूपां परां

वाचाम् आदिम-कारणं हृदि सदा ध्यायन्ति यां योगिनः ।

बालां फाल-विलोचनां नव-जपा-वर्णां सुषुम्नाश्रितां

कामाक्षीं कलितावतंस-सुभगां वन्दे महेश-प्रियाम् ॥३॥

 

यत्-पादाम्बुज-रेणु-लेशम् अनिशं लब्ध्वा विधत्ते विधिर्-

विश्वं तत् परिपाति विष्णुरखिलं यस्याः प्रसादाच्चिरम् ।

रुद्रः संहरति क्षणात् तद् अखिलं यन्मायया मोहितः

कामाक्षीं अति-चित्र-चारु-चरितां वन्दे महेश-प्रियाम् ॥४॥

 

सूक्ष्मात् सूक्ष्म-तरां सुलक्षित-तनुं क्षान्ताक्षरैर्लक्षितां

वीक्षा-शिक्षित-राक्षसां त्रि-भुवन-क्षेमङ्करीम् अक्षयाम् ।

साक्षाल्लक्षण-लक्षिताक्षर-मयीं दाक्षायणीं सक्षिणीं

कामाक्षीं शुभ-लक्षणैः सुललितां वन्दे महेश-प्रियाम् ॥५॥

 

ओङ्काराङ्गण-दीपिकाम् उपनिषत्-प्रासाद-पारावतीम्

आम्नायाम्बुधि-चन्द्रिकाम् अध-तमः-प्रध्वंस-हंस-प्रभाम् ।

काञ्ची-पट्टण-पञ्जराऽऽन्तर-शुकीं कारुण्य-कल्लोलिनीं

कामाक्षीं शिव-कामराज-महिषीं वन्दे महेश-प्रियाम् ॥६॥

 

ह्रीङ्कारात्मक-वर्ण-मात्र-पठनाद् ऐन्द्रीं श्रियं तन्वतीं

चिन्मात्रां भुवनेश्वरीम् अनुदिनं भिक्षा-प्रदान-क्षमाम् ।

विश्वाघौघ-निवारिणीं विमलिनीं विश्वम्भरां मातृकां

कामाक्षीं परिपूर्ण-चन्द्र-वदनां वन्दे महेश-प्रियाम् ॥७॥

 

वाग्-देवीति च यां वदन्ति मुनयः क्षीराब्धि-कन्येति च

क्षोणी-भृत्-तनयेति च श्रुति-गिरो याम् आमनन्ति स्फुटम् ।

एकानेक-फल-प्रदां बहु-विधाऽऽकारास्तनूस्तन्वतीं

कामाक्षीं सकलार्ति-भञ्जन-परां वन्दे महेश-प्रियाम् ॥८॥

 

मायाम् आदिम्-कारणं त्रि-जगताम् आराधिताङ्घ्रि-द्वयाम्

आनन्दामृत-वारि-राशि-निलयां विद्यां विपश्चिद्-धियाम् ।

माया-मानुष-रूपिणीं मणि-लसन्मध्यां महामातृकां

कामाक्षीं करि-राज-मन्द-गमनां वन्दे महेश-प्रियाम् ॥९॥

 

कान्ता काम-दुधा करीन्द्र-गमना कामारि-वामाङ्क-गा

कल्याणी कलितावतार-सुभगा कस्तूरिका-चर्चिता

कम्पा-तीर-रसाल-मूल-निलया कारुण्य-कल्लोलिनी

कल्याणानि करोतु मे भगवती काञ्ची-पुरी देवता ॥१०॥


0 Comments

Leave a Reply

Your email address will not be published.