Shri kamalambikayam bhaktim karomi (Avarana 7 of Navavarna Krithis)

श्री कमलाम्बिकायां भक्तिं – रागं सहान – ताळं त्रिपुट (सप्तमावरण कीर्तनम्) पल्लवि श्री कमलाम्बिकायां भक्तिं करोमि श्रित कल्प वाटिकायां चण्डिकायां जगदम्बिकायाम् अनुपल्लवि राका चन्द्र वदनायां राजीव नयनायां पाकारि नुत चरणायां आकाशादि किरणायाम् (मध्यम काल साहित्यम्) ह्रींकार विपिन हरिण्यां ह्रींकार सु-शरीरिण्यां ह्रींकार तरु मञ्जर्यां ह्रींकारेश्वर्यां गौर्याम् चरणम् शरीर त्रय विलक्षण सुख-तर Read more…

Shri kamalambikayah param nahire re chitta (Avarana 5 of Navavarna Krithis)

    श्री कमलाम्बिकायाः परम् – रागं भैरवि – ताळं झम्प (पञ्चमावरण कीर्तनम्) पल्लवि श्री कमलाम्बिकायाः परं नहिरे रे चित्त क्षित्यादि शिवान्त तत्व स्वरूपिण्याः अनुपल्लवि श्री कण्ठ विष्णु विरिञ्चादि जनयित्र्याः शिवात्मक विश्व कर्त्र्याः कारयित्र्याः (मध्यम काल साहित्यम्) श्री-कर बहिर्दशार चक्र स्थित्याः सेवित भैरवी भार्गवी भारत्याः चरणम् नाद-मय सूक्ष्म रूप सर्व Read more…

Kamalambikayai Kanakamsukayai (Avarana 4 of Navavarna Krithis)

    कमलाम्बिकायै कनकांशुकायै – रागं काम्भोजि – ताळं अट(चतुर्थावरण कीर्तनम्)पल्लविकमलाम्बिकायै कनकांशुकायैकर्पूर वीटिकायै नमस्ते नमस्तेअनुपल्लविकमला कान्तानुजायै कामेश्वर्यै अजायैहिम गिरि तनुजायै ह्रींकार पूज्यायै(मध्यम काल साहित्यम्)कमला नगर विहारिण्यै खल समूह संहारिण्यैकमनीय रत्न हारिण्यै कलि कल्मष परिहारिण्यैचरणम्सकल सौभाग्य दायकाम्भोज चरणायैसंक्षोभिण्यादि शक्ति युत चतुर्थावरणायैप्रकट चतुर्दश भुवन भरणायैप्रबल गुरु गुह सम्प्रदायान्तःकरणायैअकळङ्क रूप वर्णायै अपर्णायै सुपर्णायैसु-कर Read more…

Sri Kamalambambikayaa Kataakshithoham (Avarana 3 of Navavarna Krithis)

श्री कमलाम्बिकया कटाक्षितोऽहं- रागं शङ्कराभरणम् – ताळं रूपकम्(तृतीयावरण कीर्तनम्)पल्लविश्री कमलाम्बिकया कटाक्षितोऽहंसच्चिदानन्द परिपूर्ण ब्रह्मास्मिअनुपल्लविपाक शासनादि सकल देवता सेवितयापङ्कजासनादि पञ्च-कृत्याकृत्भावितया(मध्यम काल साहित्यम्)शोक हर चतुर पदया मूक मुख्य वाक्प्रदयाकोकनद विजय पदया गुरु गुह तत्-त्रै-पदयाचरणम्अनङ्ग कुसुमाद्यष्ट शक्त्याकारयाअरुण वर्ण संक्षोभण चक्राकारयाअनन्त कोट्यण्ड नायक शङ्कर नायिकयाअष्ट वर्गात्मक गुप्त-तरया वरया(मध्यम काल साहित्यम्)अनङ्गाद्युपासितया अष्ट दळाब्ज स्थितयाधनुर्बाण धर करया दया सुधा Read more…

Kamalambam Bhajare Re Maanasa (Avarana 2 of Navavarna Krithis)

कमलाम्बां भजरे – रागं कल्याणि – ताळं आदि(द्वितीयावरण कीर्तनम्)पल्लविकमलाम्बां भजरे रे मानस कल्पित माया कार्यं त्यज रेअनुपल्लविकमला वाणी सेवित पार्श्वांकम्बु जय ग्रीवां नत देवां(मध्यम काल साहित्यम्)कमला पुर सदनां मृदु गदनांकमनीय रदनां कमल वदनाम्चरणम्सर्वाशा-परिपूरक-चक्र स्वामिनींपरम-शिव कामिनींदुर्वासार्चित गुप्त-योगिनीं दुःख ध्वंसिनीं हंसिनीम्निर्वाण निज सुख प्रदायिनींनित्य कल्याणीं कात्यायनींशर्वाणीं मधुप विजय वेणींसद्-गुरु गुह जननीं निरञ्जनीम्(मध्यम काल साहित्यम्)गर्वित Read more…