Suryanamaskaram

Suryanamaskaram or Arunam  is part of Krishna Yajurveda. It has mantras for many deities like Surya, Agni, Varuna, Indra etc.It is predominantly for  Sun worship. Reciting the Surya Namaskaram after proper Adhyayana under Guru. For the benefit of all the devotees we are uploading the entire Suryanamaskaram so that they Read more…

Sri Durga Saptashloki

Sri Durga Saptashloki Audio Mp3: Rendered by Sri V. Sriram Ghanapatigal Intro:  | Download MP3 Intro:  | Download MP3 [symple_tabgroup] [symple_tab title=”Sanskrit”] ॥ श्रीदुर्गासप्तश्लोकी ॥ । अथ सप्तश्लोकी दुर्गा । शिव उवाच देवि त्वं भक्तसुलभे सर्वकार्यविधायिनी । कलौ हि कार्यसिद्ध्यर्थमुपायं ब्रूहि यत्नतः ॥ देव्युवाच शृणु देव प्रवक्ष्यामि कलौ सर्वेष्टसाधनम् । मया तवैव Read more…

Sri Subramanya Bhujangam

Sri Subramanya Bhujangam is a stotra sung by Sri Adi Sankara Bhagavatpadacharya under inspiration at Thiruchendur in Tamil Nadu. When he meditated upon Sri Subramanya, he became aware of the self luminous light shining in his heart and words came out his mouth in extempore in bhujanga metre. It is also said that Read more…

லகு ஸூர்ய நமஸ்காரம்

आदित्यस्य नमस्कारान् ये कुर्वन्ति दिने दिने | जन्मान्तरसहस्रेषु दारिद्र्यं नैव जायते | ஆதித்யஸ்ய நமஸ்காரான் யே குர்வந்தி  தினே தினே ஜன்மாந்தர ஸஹஸ்ரேஷு  தாரித்ரியம் நைவ ஜாயதே. எவர்கள் ஒவ்வொரு நாளும் ஸுர்யனுக்கு நமஸ்காரம் செய்கிறார்களோ அவர்களுக்கு இந்த ஜன்மாவிலும் மறு ஜன்மாவிலும் தரித்ரமே ஏற்படாது, நிறைய செல்வம் உண்டாகும் என்கிற படி ஆண்கள், பெண்கள் எல்லோரும் தினமும் அதிகாலையில் கீழ் கண்ட வாறு ஸூர்யனை நோக்கி நமஸ்காரம்  செய்யலம் நல்ல கண் பார்வை, நோயற்ற வாழ்வுநிறைவான செல்வம்  உண்டாகும். ममोपात्त समस्त दुरित क्षयद्वार श्री परमेश्वर प्रीत्यर्त्तम् छाया संज्ञा समेत श्री सूर्यनारायण प्रसादेन सर्वाभीष्ट सिद्यर्थं सूर्य नमस्कारान् करिष्ये மமோபாத்த ஸமஸ்த துரிதயத் க்ஷயத்வாரா ஶ்ரீ பரமேஸ்வர ப்ரீத்யர்த்தம் சாயா ஸம்க்ஞா ஸமேத ஶ்ரீ ஸூர்ய நாராயண ப்ரஸாதேன ஸர்வாபீஷ்ட ஸித்யர்த்தம் ஸூர்ய நமஸ்காரான் கரிஷ்யே. என்று ஸங்கல்பித்து கீழ் கண்ட ஒவ்வொன்றையும் சொல்லி தனி தனியே நமஸ்காரம் செய்யவும். Read more…

Adityahridaya Stotra

Sage Agasthya Muni gave this powerful Mantra to Sri Rama when Rama was perplexed, while fighting with Ravana. After chanting this Hymn three times Sri Rama defeated Ravana. The Aditya Hridayam, is a hymn in glorification of the Sun or Surya and was recited by the great sage Agastya to Read more…

।। दशरथकृत शनैश्चरस्तोत्रम् ।।

श्री गणेशाय नमः अस्य श्री शनै चर-स्तोत्र-मन्त्रस्य । दशरथ ऋषिः शनै चरो देवता । त्रिष्टुप् छन्दः । शनै चरप्रीत्यर्थे जपे विनियोगः । दशरथ उवाच- कोणोन्तको रौद्रयमोऽथ बभ्रुः कृष्णः शनिः पिङ्गल-मन्द-सौरिः । नित्यं स्मृतो यो हरते च पीडां तस्मै नमः श्रीरविनन्दनाय ।। 1 ।। सुरासुराः किं पुरुषोरगेन्द्रा गन्धर्वविद्याधरपन्नगा च । पीड¬न्ति सर्वे विषमस्थितेन तस्मै नमः Read more…

॥ शनिवज्रपंजरकवचम् ॥

श्री गणेशाय नमः ॥ नीलाम्बरो नीलवपुः किरीटी गृध्रस्थितस्त्रासकरो धनुष्मान् । चतुर्भुजः सूर्यसुतः प्रसन्नः सदा मम स्याद् वरदः प्रशान्तः ॥ १ ॥ ब्रह्मा उवाच ॥ शृणुध्वमृषयः सर्वे शनिपीडाहरं महत् । कवचं शनिराजस्य सौरेरिदमनुत्तमम् ॥ २ ॥ कवचं देवतावासं वज्रपंजरसंज्ञकम् । शनैश्चरप्रीतिकरं सर्वसौभाग्यदायकम् ॥ ३ ॥ ॐ श्रीशनैश्चरः पातु भालं मे सूर्यनन्दनः Read more…

Kamakshi Stotram

।। कामाक्षी स्तोत्रम् ।।  Kamakshi Stotram – By Adi Sankara Bhagavatpada कल्पानोकह-पुष्प-जाल-विलसन्नीलालकां मातृकां कान्तां कञ्ज-दलेक्षणां कलि-मल-प्रध्वंसिनीं कालिकाम् । काञ्ची-नूपुर-हार-दाम-सुभगां काञ्ची-पुरी-नायिकां कामाक्षीं करि-कुम्भ-सन्निभ-कुचां वन्दे महेश-प्रियाम् ॥१॥   काशाभांशुक-भासुरां प्रविलसत्-कोशातकी-सन्निभां चन्द्रार्कानल-लोचनां सुरुचिरालङ्कार-भूषोज्ज्वलाम् । ब्रह्म-श्रीपति-वासवादि-मुनिभिः संसेविताङ्घ्रि-द्वयां कामाक्षीं गज-राज-मन्द-गमनां वन्दे महेश-प्रियाम् ॥२॥   ऐं क्लीं सौरिति यां वदन्ति मुनयस्तत्त्वार्थ-रूपां परां वाचाम् आदिम-कारणं हृदि सदा Read more…

श्रीपांडुरंगाष्टकम्

महायोगपीठे तटे भीमरथ्या वरं पुंडरीकाय दातुं मुनीद्रैः । समागत्य तिष्टंतमानंदकदं परब्रह्मलिंगं भजे पांडुरंगं ॥ १ ॥ तडिद्वाससं नीलमेघावभासं रमामंदिरं सुंदरं चित्प्रकाशम् । वरं त्विष्टिकायां समन्यस्तपादं परब्रह्मलिंगं भजे पांडुरंगं ॥ २ ॥ प्रमाणं भवाब्धेरिदं मामकानां नितंबः कराभ्यां धृतो येन तस्मात् । विधातुर्वसत्यै धृतो नाभिकोशः परब्रह्मलिंगं भजे पांडुरंगं ॥ ३ ॥ स्फुरत्कौस्तुभालंकृतं Read more…