Sri Durga Saptashloki

Sri Durga Saptashloki Audio Mp3: Rendered by Sri V. Sriram Ghanapatigal Intro:  | Download MP3 Intro:  | Download MP3 [symple_tabgroup] [symple_tab title=”Sanskrit”] ॥ श्रीदुर्गासप्तश्लोकी ॥ । अथ सप्तश्लोकी दुर्गा । शिव उवाच देवि त्वं भक्तसुलभे सर्वकार्यविधायिनी । कलौ हि कार्यसिद्ध्यर्थमुपायं ब्रूहि यत्नतः ॥ देव्युवाच शृणु देव प्रवक्ष्यामि कलौ सर्वेष्टसाधनम् । मया तवैव Read more…

Saraswati Puja Vidhanam – 2015

Saraswati Puja is an important part of the Navaratri festival, especially in South India. Saraswati Puja is observed at different times in different parts of India. The last three days of Navratri is dedicated to Goddess Saraswati in Karnataka, Tamil Nadu, Andhra Pradesh and Kerala. Saraswati Puja is also observed Read more…

Ganesha Pratah Smarana Stotram

Ganesha Pratah Smarana Stotram: Audio Mp3: Rendered by Brahma Sri R.Venkatrama Ghanapatigal  | Download MP3 [symple_tabgroup] [symple_tab title=”Sanskrit”] ॥ श्रीगणेशप्रातःस्मरणम् ॥ प्रातः स्मरामि गणनाथमनाथबन्धुं सिन्दूरपूरपरिशोभितगण्डयुग्मम् । उद्दण्डविघ्नपरिखण्डनचण्डदण्ड- माखण्डलादिसुरनायकवृन्दवन्द्यम् ॥ १॥ प्रातर्नमामि चतुराननवन्द्यमान- मिच्छानुकूलमखिलं च वरं ददानम् । तं तुन्दिलं द्विरसनाधिपयज्ञसूत्रं पुत्रं विलासचतुरं शिवयोः शिवाय ॥ २॥ प्रातर्भजाम्यभयदं खलु भक्तशोक- दावानलं गणविभुं Read more…

Ganesha Pancharatnam

Ganesha Pancharatna Sotram: Audio Mp3: Rendered by Brahma Sri R.Venkatrama Ghanapatigal Sri Ganesa Pancharatnam Sanskrit Tamil Telugu Sanskrit ॥ श्रीगणेशपञ्चरत्नस्तोत्रम् ॥ मुदाकरात्तमोदकं सदाविमुक्तिसाधकं कलाधरावतंसकं विलासिलोकरञ्जकम् । अनायकैकनायकं विनाशितेभदैत्यकं नताशुभाशुनाशकं नमामि तं विनायकम् ॥ १॥ नतेतरातिभीकरं नवोदितार्कभास्वरं नमत्सुरारिनिर्जरं नताधिकापदुद्धरम् । सुरेश्वरं निधीश्वरं गजेश्वरं गणेश्वरं महेश्वरं तमाश्रये परात्परं निरन्तरम् ॥ २॥ समस्तलोकशङ्करं निरस्तदैत्यकुञ्जरं Read more…

Bodhayana Brahmayagnam

Dear Devotees At the request of several devotees who are followers of the Bodhayana Sutra, we have recorded the Bodhayana Brahma Yagnam for performing during Avani Avittam and otherwise daily. Devotees of Bodhayana Sutra may please make use of the same. The Mantras have been rendered by Sri V.Sriram Ghanapatigal NOTE: Read more…