।। दशरथकृत शनैश्चरस्तोत्रम् ।।

श्री गणेशाय नमः अस्य श्री शनै चर-स्तोत्र-मन्त्रस्य । दशरथ ऋषिः शनै चरो देवता । त्रिष्टुप् छन्दः । शनै चरप्रीत्यर्थे जपे विनियोगः । दशरथ उवाच- कोणोन्तको रौद्रयमोऽथ बभ्रुः कृष्णः शनिः पिङ्गल-मन्द-सौरिः । नित्यं स्मृतो यो हरते च पीडां तस्मै नमः श्रीरविनन्दनाय ।। 1 ।। Read more…

॥ शनिवज्रपंजरकवचम् ॥

श्री गणेशाय नमः ॥ नीलाम्बरो नीलवपुः किरीटी गृध्रस्थितस्त्रासकरो धनुष्मान् । चतुर्भुजः सूर्यसुतः प्रसन्नः सदा मम स्याद् वरदः प्रशान्तः ॥ १ ॥ ब्रह्मा उवाच ॥ शृणुध्वमृषयः सर्वे शनिपीडाहरं महत् । कवचं शनिराजस्य सौरेरिदमनुत्तमम् ॥ २ ॥ कवचं देवतावासं वज्रपंजरसंज्ञकम् । शनैश्चरप्रीतिकरं Read more…

Sri Subrahmanya Pancharatnam

श्रीसुब्रह्मण्यपञ्चरत्नम् षडाननं चन्दनलेपिताङ्गं महामतिं दिव्यमयूरवाहनम् । रुद्रस्य सूनुं सुरलोकनाथं ब्रह्मण्यदेवं शरणं प्रपद्ये ॥ १ ॥ जाज्वल्यमानं सुरबृन्दवन्द्यं कुमारधारतटमन्दिरस्थम् । कन्दर्परूपं कमनीयगात्रं ब्रह्मण्यदेवं शरणं प्रपद्ये ॥ २ ॥ द्विषड्भुजं द्वादशदिव्यनेत्रं त्रयीतनुं शूलमसिं दधानम् । शेषावतारं कमनीयरूपम् ब्रह्मण्यदेवं शरणं प्रपद्ये ॥ ३ Read more…

Deepavali Greetings

Paramacharyal’s Message on Deepavali Shruti Smriti puranam alayam karunalayam Namami Bhagavadpadam Shankaram Lokashankaram There are many festivals in India. Some festivals are celebrated in certain regions, like Holi in Northern India, Onam in Kerala. However, Deepavali is the only festival Read more…

Desmond Purpleson

CEO

Locavore pinterest chambray affogato art party, forage coloring book typewriter. Bitters cold selfies, retro celiac sartorial mustache.