Slokas
।। दशरथकृत शनैश्चरस्तोत्रम् ।।
श्री गणेशाय नमः अस्य श्री शनै चर-स्तोत्र-मन्त्रस्य । दशरथ ऋषिः शनै चरो देवता । त्रिष्टुप् छन्दः । शनै चरप्रीत्यर्थे जपे विनियोगः । दशरथ उवाच- कोणोन्तको रौद्रयमोऽथ बभ्रुः कृष्णः शनिः पिङ्गल-मन्द-सौरिः । नित्यं स्मृतो यो हरते च पीडां तस्मै नमः श्रीरविनन्दनाय ।। 1 ।। Read more…